A 970-26 Tantracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 970/26
Title: Tantracintāmaṇi
Dimensions: 40 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2410
Remarks:


Reel No. A 970-26 Inventory No. 75174

Title Tantracintāmaṇi

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 38.0 x 12.2 cm

Folios 5

Lines per Folio 9

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2410

Manuscript Features

Excerpts

Beginning

/// -kūrpparaṃgulisaṃdhiṣu ||

dakṣavāmakramoṇaiva (!) (dvā)di vargaṃ ca ādikaṃ ||

varggaṃ nyaset tathā pādā grake mūle ca jānunoḥ ||

tathā saṃdhāvaṃgulīnāṃ gulasarggadinādikān (!) ||

udare pārśvayuge ca nābhau pṛṣṭhe ca mādikān ||

gugyahaṭkakudīmadhye ṇaṣānvinyaset (!) kramāt ||

tato bhūtalipiṃ dhyāya trinetrāṃ candraśeṣarāṃ (!) | (fol. 1r1–2)

End

khakāraṃ dhumravarṇṇābhaṃ cāpapāṇikharāsanaṃ |

triśīrṣaṃ tribhujaṃ raudraṃ tripādaṃ navalocanaṃ ||

sarvvagrahaharaṃ hy antam antarāpaharan (!) tathā

sarvvajvaraharaś caiva grahasainyavimarddanaṃ ||

gakāraṃ gaganāruḍham aṣṭabāhuṃ caturmmukhaṃ |

triśūlapāṇiṃ raudraṃ ca himakundendusannibhaṃ |

viṣaṃ nāśayate hy eṣa (mattāmra) gasthitaṃ tathā

gajavaktraṃ svayaṃ hy antaṃ sarvvavighnavināśanaṃ ||

ghakāraṃ vṛṣabhāruḍhaṃ daśa /// (fol. 358v7–9)

Colophon

iti śrītantracintāmaṇau kāmpārccanāyāṃ sāmrājyamudikāpūrvakadhāraṇayantranirṇṇaya (!) nāmā na (!) catvāriṃśattamaḥ prakāśaḥ || (fol. 358v1)

Microfilm Details

Reel No. A 970/26

Used Copy Kathmandu

Type of Film positive

Catalogued by SG

Date 09-09-2005

Bibliography